B 193-4 Bālānityārcana
Manuscript culture infobox
Filmed in: B 193/4
Title: Bālānityārcana
Dimensions: 12.5 x 6 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/303
Remarks:
Reel No. B 0193/04
Inventory No. 6100
Title Bālānityārcana
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Newari, Sanskrit
Manuscript Details
Script Newari
Material Paper
State incomplete
Size 12.5 x 6.0 cm
Binding Hole(s)
Folios 15
Lines per Page 5
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/303
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrī guruve(!) namaḥ ||
no siaya || hrāṁ ātmatattvāya svāhā || hrīṁ vidyātattvāya svāhā || hrūṁ śivatattvāya svāhā || mākhaka
gvaḍa kāyāva sūryyārgha yāya || nitya devārccananimittyārthena karttuṃ sūryāya arghaṃ namaḥ ||
||| pho 2 svāna kāyāva (parape) ||
oṃ akhaṇḍamaṇḍalākāraṃ vyāptaṃ jyena calācalaṃ |
tatpadaṃ daśitaṃ jena tasmai śrī guruve namaḥ || || (!)
guru brahmā guru viṣṇu gurudeva maheśvara
gurudeva parabrahma tasmai śrī guruve namaḥ || || (!) (exp. 3t1–3b4)
End
bhīṣmākāsamūrttaye namaḥ || paśupatayajamāya(!) mūrttaye namaḥ || kīrttimukhāya namaḥ ||
sarvvamūrttaye namaḥ || || triyāṃjal 3 || japa || oṃ huṁ saḥ svāhā || 10 ||
stotra ||
śivaṃ śivakaraṃ śāṃtaṃ śivātmātmānaṃ śivorttamaṃ(!) |
śivamārgapranetāraṃ praṇamāmi(!) sadāśivaṃ || visarjjana || śubha || …(exp. 17t1–17b1)
«Colophon(s)»
iti śrīvārānityārccana(!) samāptaṃ || || śubha || || (exp. 13t3)
Microfilm Details
Reel No. B 0193/04
Date of Filming not indicated
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 13-06-2012
Bibliography